Nairātmyaparipṛcchā nāma mahāyānasūtram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

नैरात्म्यपरिपृच्छा नाम महायानसूत्रम्

nairātmyaparipṛcchā nāma mahāyānasūtram |


atha te tīrthikā upalambhadṛṣṭayaḥ savikalpāḥ savitarkā mahāyānikamupasṛtya sādarakṛtāñjalipuṭā nairātmyapraśnaṃ paripṛcchanti sma-nairātmakaṃ śarīramiti kulaputra sarvajñena nirdiśyate | yadi śarīraṃ nairātmakam, paramātmā na vidyate | tat kasmātsakāśādete hasitaruditakrīḍitakrodhamānerṣyāṃpaiśunyādayaḥ samutpadyante ? tadasmākaṃ saṃdehaṃ mocayitumarhati bhagavān-kimasti śarīre paramātmā, kiṃ vā nāsti ?

mahāyānikāḥ prāhuḥ-mārṣāḥ, śarīre paramātmā astītyucyate, na hi nāstīti | dvayamatra nocyate | asti paramātmetyucyamāne mārṣā mithyāpralāpaḥ | yadyasti, tatkathaṃ mārṣāḥ keśanakhadantacarmaromasirāmāṃsāsthimedamajjāsnāyuplīhāntranālaśiraḥkaracaraṇāṅgasakalaśarīre sa bāhyābhyantare vicāryamāṇe na dṛśyate paramātmā ?

tīrthikāḥ prāhuḥ-na dṛśyate kulaputra paramātmā | māṃsacakṣuṣā vayaṃ na paśyāmaḥ | kadāciddivyacakṣuṣaḥ paśyanti |

mahāyānikāḥ prāhuḥ-na mārṣā divyacakṣuṣo'pi paśyanti | yasya na varṇo na rūpaṃ na saṃskāraḥ, tatkathaṃ dṛśyate ?

tīrthikāḥ prāhuḥ-kiṃ nāsti ? mahāyānikāḥ prāhuḥ-nāstītyucyamāne mārṣā mithyāpralāpaḥ | yadi nāsti, tatkathamasya ete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ saṃbhavanti ? tena nāstīti vaktuṃ na pāryate | ubhāvetau dvau nocyete |

tīrthikāḥ prāhuḥ-yadi kulaputra nocyate astīti vā nāstīti vā, tatkimatrālambanaṃ bhavatu ?

mahāyānikāḥ prāhuḥ-na mārṣāḥ kiṃcidālambanaṃ bhavati |

tīrthikāḥ prāhuḥ- kiṃ śūnyamākāśamiva ?

mahāyānikāḥ prāhuḥ-evametanmārṣāḥ, evametat | śūnyamākāśamiva |

tīrthikāḥ prāhuḥ-yadyevaṃ kulaputra, tadete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ kathaṃ draṣṭavyāḥ ?

mahāyānikāḥ prāhuḥ-svapnamāyendrajālasadṛśā draṣṭavyāḥ |

tīrthikāḥ prāhuḥ-kīdṛśī maya, kīdṛśaḥ svapnaḥ, kidṛśa indrajāla iti ?

mahāyānikāḥ prāhuḥ-upalakṣaṇamātraṃ mayā agrāhā, pratibhāsamātraṃ svapnaḥ prakṛtiśūnyatāsvarūpaḥ, indrajālaḥ kṛtrimaprayogaḥ | evaṃ mārṣāḥ sarve svapnamāyendrajālasadṛśā draṣṭavyāḥ | punaraparaṃ dvau bhedau vinirdiṣṭau yaduta saṃvṛtiḥ paramārthaśca | tatra saṃvṛtirnāma ayamātmā, ayaṃ paraḥ | evaṃ jīvaḥ puruṣaḥ pudgalaḥ kārakaḥ vedakaḥ | dhanaputrakalatrādikalpanā yā, sā saṃvṛtirnāma | yatra nātmā na paraḥ, evaṃ na jīvo na pudgalaḥ na puruṣaḥ na kārakaḥ na vedakaḥ na dhanaṃ ----- sā madhyamā pratipattirdharmāṇām | tatredamucyate –



saṃvṛtiḥ paramārthaśca dvau bhedau saṃprakāśitau |

saṃvṛtirlaukiko dharmaḥ paramārthaśca lokottaraḥ || 1 ||

saṃvṛtidharmamāpannāḥ sattvāḥ kleśavaśānugāḥ |

ciraṃ bhramanti saṃsāre paramārthamajānakāḥ || 2 ||

saṃvṛtirlaukiko dharmastaṃ kalpayantyapaṇḍitāḥ |

abhūtaparikalpanādduḥkhānyanubhavanti te || 3 ||

muktimārgaṃ na paśyanti andhā bālāḥ pṛthagjanāḥ |

utpadyante nirudhyante ajasraṃ gatipañcasu || 4 ||

bhramanti cakravanmūḍhā lokadharmasamāvṛtāḥ |

paramārthaṃ na jānanti bhavo yatra nirudhyate |

veṣṭitā bhavajālena saṃsaranti punaḥ punaḥ || 5 ||

yathā candraśca sūryaśca pratyāgacchati gacchati |

bhavaṃ cyutiṃ tathā loke punarāyānti yānti ca || 6 ||

anityāḥ sarvasaṃskārā adhruvāḥ kṣaṇabhaṅgurāḥ |

ataśca paramārthajño varjayetsaṃvṛteḥ padam || 7 ||

svargasthāne tu ye devā gandharvāpsarasādayaḥ |

cyutirasti ca sarveṣāṃ tatsarvaṃ saṃvṛteḥ phalam || 8 ||

siddhā vidyādharā yakṣāḥ kinnarāśca mahoragāḥ |

punaste narakaṃ yānti tatsarvaṃ saṃvṛteḥ phalam || 9 ||

śakratvaṃ cakravartitvaṃ saṃprāpya cottamaṃ padam |

tiryagyonau punarjanma tatsarvaṃ saṃvṛteḥ phalam || 10 ||

ataḥ sarvamidaṃ tyaktvā divyaṃ svargamahāsukham |

bhāvayetsatataṃ prājño bodhicittaṃ prabhāsvaram || 11 ||

niḥsvabhāvaṃ nirālambaṃ sarvaśūnyaṃ nirālayam |

prapañcasamatikrāntaṃ bodhicittasya lakṣaṇam || 12 ||

na kāṭhinyaṃ na ca mṛdutvaṃ na coṣṇaṃ naiva śītalam |

na saṃsparśaṃ na ca grāhyaṃ bodhicittasya lakṣaṇam || 13 ||

na dīrghaṃ nāpi vā hrasvaṃ na piṇḍaṃ na trikoṇakam |

na kṛśaṃ nāpi na sthūlaṃ bodhicittasya lakṣaṇam || 14 ||

na śveta nāpi raktaṃ ca na kṛṣṇaṃ na ca pītakam |

avarṇaṃ ca nirākāraṃ bodhicittasya lakṣaṇam || 15 ||

nirvikāraṃ nirābhāsaṃ nirūhaṃ nirvibandhakam |

arūpaṃ vyomasaṃkāśaṃ bodhicittasya lakṣaṇam || 16 ||

bhāvanāsamatikrāntaṃ tīrthikānāmagocaram |

prajñāpāramitārūpaṃ bodhicittasya lakṣaṇam || 17 ||

anaupamyamanābhāsaṃ adṛśaṃ śāntameva ca |

prakṛtiśuddhamadravyaṃ bodhicittasya lakṣaṇam || 18 ||

sarvaṃ ca tena sādṛśyaṃ niḥsāraṃ budbudopamam |

aśāśvataṃ ca nairātmyaṃ māyāmarīcisaṃnibham || 19 ||

mṛptiṇḍavad ghaṭībhūtaṃ bahuprapañcapūritam |

rāgadveṣādisaṃyuktaṃ svapnamāyā tu kevalam || 20 ||

abhrāntare yathā vidyut kṣaṇādapi na dṛśyate |

prajñāpāramitādṛṣṭyā bhāvayetparamaṃ padam || 21 ||

krīḍitaṃ hasitaṃ nityaṃ jalpitaṃ ruditaṃ tathā |

nṛtyaṃ gītaṃ tathā vādyaṃ sarvaṃ svapnopamaṃ hi tat ||22 ||

māyāsvapnopamaṃ sarvaṃ saṃskāraṃ sarvadehinām |

svapnaṃ ca cittasaṃkalpaṃ cittaṃ ca gaganopamam || 23 ||

bhāvayedya imaṃ nityaṃ prajñāpāramitānayam |

sa sa rvapāpanirmuktaḥ prāpnoti paramaṃ padam || 24 ||

iyaṃ sānuttarā bodhiḥ sarvabuddhaiḥ prakāśitā |

bhāvanāṃ bhāvayitveha nirvāṇaṃ labhate śivam || 25 ||

yāvantaḥ saṃvṛterdoṣāstāvanto nirvṛterguṇāḥ |

nirvṛtiḥ syādanutpattiḥ sarvadoṣairna lipyate || 26 ||



atha te tīrthikāstuṣṭā vikalparahitāstadā bhāvanāṃ samādhāya mahāyānayajñalābhino'bhūvanniti ||

mahāyānanirdeśe nairātmyaparipṛcchā samāptā ||